Original

जनमेजय उवाच ।आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः ।यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ॥ १८ ॥

Segmented

जनमेजय उवाच आपगेयम् हतम् श्रुत्वा द्रोणम् च समरे परैः यो जगाम पराम् आर्तिम् वृद्धो राजा अम्बिका-सुतः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आपगेयम् आपगेय pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p
यो यद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पराम् पर pos=n,g=f,c=2,n=s
आर्तिम् आर्ति pos=n,g=f,c=2,n=s
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s