Original

ततस्तत्संजयः सर्वं गत्वा नागाह्वयं पुरम् ।आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥ १७ ॥

Segmented

ततस् तत् संजयः सर्वम् गत्वा नागाह्वयम् पुरम् आचख्यौ धृतराष्ट्राय यद् वृत्तम् कुरुजाङ्गले

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
संजयः संजय pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
नागाह्वयम् नागाह्वय pos=n,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
कुरुजाङ्गले कुरुजाङ्गल pos=n,g=n,c=7,n=s