Original

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः ।पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥ १६ ॥

Segmented

ततः शत्रु-क्षयम् कृत्वा सु महान्तम् रणे वृषः पश्यताम् धार्तराष्ट्राणाम् फल्गुनेन निपातितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत्रु शत्रु pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
वृषः वृष pos=n,g=m,c=1,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
निपातितः निपातय् pos=va,g=m,c=1,n=s,f=part