Original

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।कुरूणां पाण्डवानां च परस्परवधैषिणाम् ॥ १४ ॥

Segmented

ततः प्रववृते युद्धम् तुमुलम् रोम-हर्षणम् कुरूणाम् पाण्डवानाम् च परस्पर-वध-एषिणाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p