Original

तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः ।शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ॥ १३ ॥

Segmented

तथा एव पाण्डवा राजन् कृत-सर्व-आह्निक-क्रियाः शिबिरान् निर्ययू राजन् युद्धाय कृत-निश्चयाः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कृत कृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
आह्निक आह्निक pos=a,comp=y
क्रियाः क्रिया pos=n,g=m,c=1,n=p
शिबिरान् शिबिर pos=n,g=n,c=5,n=s
निर्ययू निर्या pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p