Original

कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः ।वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ॥ ११ ॥

Segmented

कर्णम् सेनापतिम् कृत्वा कृत-कौतुकमङ्गलाः वाचयित्वा द्विजश्रेष्ठान् दधि-पात्र-घृत-अक्षतैः

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
कृत कृ pos=va,comp=y,f=part
कौतुकमङ्गलाः कौतुकमङ्गल pos=n,g=m,c=1,n=p
वाचयित्वा वाचय् pos=vi
द्विजश्रेष्ठान् द्विजश्रेष्ठ pos=n,g=m,c=2,n=p
दधि दधि pos=n,comp=y
पात्र पात्र pos=n,comp=y
घृत घृत pos=n,comp=y
अक्षतैः अक्षत pos=n,g=m,c=3,n=p