Original

वैशंपायन उवाच ।ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः ।भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥ १ ॥

Segmented

वैशंपायन उवाच ततो द्रोणे हते राजन् दुर्योधन-मुखाः नृपाः भृशम् उद्विग्न-मनसः द्रोणपुत्रम् उपागमन्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun