Original

रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते ।हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥ ९ ॥

Segmented

रथैः च बहुधा छिन्नैः ध्वजैः च एव विशाम् पते हयैः च कनक-आपीडैः पतितैः तत्र मेदिनी

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
बहुधा बहुधा pos=i
छिन्नैः छिद् pos=va,g=n,c=3,n=p,f=part
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
हयैः हय pos=n,g=m,c=3,n=p
pos=i
कनक कनक pos=n,comp=y
आपीडैः आपीड pos=n,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
तत्र तत्र pos=i
मेदिनी मेदिनी pos=n,g=f,c=1,n=s