Original

तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् ।योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ॥ ७ ॥

Segmented

तेषाम् प्रयतताम् युद्धे शर-वर्षाणि मुञ्चताम् योधान् पञ्च-शतान् मुख्यान् अग्र-अनीके व्यपोथयत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रयतताम् प्रयत् pos=va,g=m,c=6,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चताम् मुच् pos=va,g=m,c=6,n=p,f=part
योधान् योध pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
अग्र अग्र pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
व्यपोथयत् विपोथय् pos=v,p=3,n=s,l=lan