Original

ते तु तं रथवंशेन महता पर्यवारयन् ।स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥ ६ ॥

Segmented

ते तु तम् रथ-वंशेन महता पर्यवारयन् स्थिराम् कृत्वा मतिम् युद्धे भूत्वा संशप्तका मिथः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
स्थिराम् स्थिर pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
भूत्वा भू pos=vi
संशप्तका संशप्तक pos=n,g=m,c=1,n=p
मिथः मिथस् pos=i