Original

स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् ।मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥ ३ ॥

Segmented

स तु दुःशासनम् वीरः सायकैः आवृणोद् भृशम् मशकम् समनुप्राप्तम् ऊर्णनाभिः इव ऊर्णया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
आवृणोद् आवृ pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
मशकम् मशक pos=n,g=m,c=2,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=m,c=2,n=s,f=part
ऊर्णनाभिः ऊर्णनाभि pos=n,g=m,c=1,n=s
इव इव pos=i
ऊर्णया ऊर्णा pos=n,g=f,c=3,n=s