Original

तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो ।जगाम त्वरितो राजन्येन यातो धनंजयः ॥ २८ ॥

Segmented

तथा दुःशासनम् जित्वा सात्यकिः संयुगे प्रभो जगाम त्वरितो राजन् येन यातो धनंजयः

Analysis

Word Lemma Parse
तथा तथा pos=i
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
येन येन pos=i
यातो या pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s