Original

तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ।न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥ २६ ॥

Segmented

तम् अभिद्रुत्य शैनेयो मुहूर्तम् इव भारत न जघान महा-बाहुः भीमसेन-वचः स्मरन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
शैनेयो शैनेय pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part