Original

धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ।ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ।चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥ २४ ॥

Segmented

धनुः एकेन भल्लेन हस्त-आवापम् च पञ्चभिः ध्वजम् च रथ-शक्तिम् च भल्लाभ्याम् परम-अस्त्र-विद्

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
रथ रथ pos=n,comp=y
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s