Original

ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ।सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः ॥ २३ ॥

Segmented

ततो ऽस्य वाहान् निशितैः शरैः जघ्ने महा-रथः सारथिम् च सु संक्रुद्धः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
जघ्ने हन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p