Original

दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ।सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ।त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ॥ २२ ॥

Segmented

दुःशासनः तु विंशत्या सात्यकिम् प्रत्यविध्यत सात्वतो ऽपि महा-राज तम् विव्याध स्तनान्तरे त्रिभिः एव महा-वेगैः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan
सात्वतो सात्वत pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p