Original

सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ।शरैरग्निशिखाकारैराजघान स्तनान्तरे ।सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ॥ २१ ॥

Segmented

सात्यकिः तु रणे क्रुद्धो मोहयित्वा सुतम् तव शरैः अग्नि-शिखा-आकारैः आजघान स्तनान्तरे सर्व-आयसैः तीक्ष्ण-वक्त्रैः अष्टाभिः विव्यधे पुनः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मोहयित्वा मोहय् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
शरैः शर pos=n,g=m,c=3,n=p
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
आयसैः आयस pos=a,g=m,c=3,n=p
तीक्ष्ण तीक्ष्ण pos=a,comp=y
वक्त्रैः वक्त्र pos=n,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
विव्यधे व्यध् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i