Original

अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ।सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ॥ २० ॥

Segmented

अथ अन्यत् धनुः आदाय पुत्रः ते जनेश्वर सात्यकिम् दशभिः विद्ध्वा सिंहनादम् ननाद ह

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i