Original

स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः ।नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥ २ ॥

Segmented

स विद्ध्वा सात्यकिम् षष्ट्या तथा षोडशभिः शरैः न अकम्पयत् स्थितम् युद्धे मैनाकम् इव पर्वतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
तथा तथा pos=i
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s