Original

ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ।सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥ १८ ॥

Segmented

ततो दुःशासनः क्रुद्धो वृष्णि-वीराय गच्छते सर्व-पारशवाम् शक्तिम् विससर्ज जिघांसया

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वृष्णि वृष्णि pos=n,comp=y
वीराय वीर pos=n,g=m,c=4,n=s
गच्छते गम् pos=va,g=m,c=4,n=s,f=part
सर्व सर्व pos=n,comp=y
पारशवाम् पारशव pos=a,g=f,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
जिघांसया जिघांसा pos=n,g=f,c=3,n=s