Original

शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः ।धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥ १७ ॥

Segmented

शैनेयः ते पुत्रम् तु विद्ध्वा पञ्चभिः आशुगैः धनुः च अस्य रणे छित्त्वा विस्मयन्न् अर्जुनम् ययौ

Analysis

Word Lemma Parse
शैनेयः शैनेय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तु तु pos=i
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
छित्त्वा छिद् pos=vi
विस्मयन्न् विस्मि pos=va,g=m,c=1,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit