Original

हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः ।प्रायात्स शनकैर्वीरो धनंजयरथं प्रति ॥ १३ ॥

Segmented

हत्वा पञ्च-शतान् योधाञ् शरैः आशीविष-उपमैः प्रायात् स शनकैः वीरो धनञ्जय-रथम् प्रति

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
पञ्च पञ्चन् pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
योधाञ् योध pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शनकैः शनकैस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i