Original

ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ।भयात्पतगराजस्य गर्तानीव महोरगाः ॥ १२ ॥

Segmented

ततस् ते पर्यवर्तन्त सर्वे द्रोण-रथम् प्रति भयात् पतग-राजस्य गर्तानि इव महा-उरगाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पर्यवर्तन्त परिवृत् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भयात् भय pos=n,g=n,c=5,n=s
पतग पतग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
गर्तानि गर्त pos=n,g=n,c=2,n=p
इव इव pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p