Original

ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः ।अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ॥ ३९ ॥

Segmented

ततः पुनः बस्त-मुखैः अश्म-वृष्टिम् समन्ततः अयः-हस्तैः शूल-हस्तैः दरदैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
बस्त बस्त pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
अश्म अश्मन् pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
समन्ततः समन्ततः pos=i
अयः अयस् pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
दरदैः दरद pos=n,g=m,c=3,n=p