Original

अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः ।यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा ।कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसंगरः ॥ ९ ॥

Segmented

अति च अन्यान् रणे योधान् वीरः पुरुष-सत्तमः यो हि एकः हि महा-बाहुः निर्दहेद् घोर-चक्षुषा कृत्स्नम् दुर्योधन-बलम् धृतिमान् सत्य-संगरः

Analysis

Word Lemma Parse
अति अति pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
वीरः वीर pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
एकः एक pos=n,g=m,c=1,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
निर्दहेद् निर्दह् pos=v,p=3,n=s,l=vidhilin
घोर घोर pos=a,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s