Original

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ७३ ॥

Segmented

यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः तानि अहम् कीर्तयिष्यामि भक्त्या स्थैर्य-अर्थम् आत्मनः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
भक्त्या भक्ति pos=n,g=f,c=3,n=s
स्थैर्य स्थैर्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s