Original

लोकानां गुरुरत्यन्तं लोकनाथः सनातनः ।नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ॥ ७२ ॥

Segmented

लोकानाम् गुरुः अत्यन्तम् लोक-नाथः सनातनः नारायणो रणे नाथो दिव्यो दिव्य-आत्मवान् प्रभुः

Analysis

Word Lemma Parse
लोकानाम् लोक pos=n,g=m,c=6,n=p
गुरुः गुरु pos=n,g=m,c=1,n=s
अत्यन्तम् अत्यन्तम् pos=i
लोक लोक pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s