Original

येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ।हितार्थी चापि पार्थानां कथं तेषां पराजयः ॥ ७१ ॥

Segmented

येषाम् च पुरुष-व्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः हित-अर्थी च अपि पार्थानाम् कथम् तेषाम् पराजयः

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
शार्ङ्गधन्वा शार्ङ्गधन्वन् pos=n,g=m,c=1,n=s
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s
हित हित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
कथम् कथम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
पराजयः पराजय pos=n,g=m,c=1,n=s