Original

एते चान्ये च बहवो येषामर्थाय संजय ।त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥ ७० ॥

Segmented

एते च अन्ये च बहवो येषाम् अर्थाय संजय त्यक्तारः संयुगे प्राणान् किम् तेषाम् अजितम् युधि

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
अर्थाय अर्थ pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s
त्यक्तारः त्यक्तृ pos=a,g=m,c=1,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अजितम् अजित pos=a,g=n,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s