Original

यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः ।आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् ॥ ७ ॥

Segmented

यत् तद् उद्यन्न् इव आदित्यः ज्योतिषा प्रणुद् तमः आयाद् अजातशत्रुः वै कः तम् द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
यत् यत् pos=i
तद् तद् pos=n,g=n,c=1,n=s
उद्यन्न् उदि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
ज्योतिषा ज्योतिस् pos=n,g=n,c=3,n=s
प्रणुद् प्रणुद् pos=va,g=m,c=1,n=s,f=part
तमः तमस् pos=n,g=n,c=2,n=s
आयाद् आया pos=v,p=3,n=s,l=lan
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
वै वै pos=i
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan