Original

पार्थानां जयकामं तं पुत्राणां मम कण्टकम् ।घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् ॥ ६९ ॥

Segmented

पार्थानाम् जय-कामम् तम् पुत्राणाम् मम कण्टकम् घटोत्कचम् महा-बाहुम् कः तम् द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
कण्टकम् कण्टक pos=n,g=n,c=2,n=s
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan