Original

विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥ ६७ ॥

Segmented

विराटस्य रथ-अनीकम् मत्स्यस्य अमित्र-घातिनः प्रेप्सन्तम् समरे द्रोणम् के वीराः पर्यवारयन्

Analysis

Word Lemma Parse
विराटस्य विराट pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
अमित्र अमित्र pos=n,comp=y
घातिनः घातिन् pos=a,g=m,c=6,n=s
प्रेप्सन्तम् प्रेप्स् pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan