Original

तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ॥ ६६ ॥

Segmented

तस्य नप्तारम् आयान्तम् शैब्यम् कः समवारयत् द्रोणाय अभिमुखम् यान्तम् व्यात्त-आननम् इव अन्तकम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नप्तारम् नप्तृ pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
शैब्यम् शैब्य pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s