Original

पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु ।जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति ॥ ६४ ॥

Segmented

पश्यामः त्रिषु लोकेषु न तम् संस्थास्नु-चारिन् जातम् वा अपि जनिष्यम् वा द्वितीयम् वा अपि संप्रति

Analysis

Word Lemma Parse
पश्यामः दृश् pos=v,p=1,n=p,l=lat
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
तम् तद् pos=n,g=m,c=2,n=s
संस्थास्नु संस्थास्नु pos=a,comp=y
चारिन् चारिन् pos=a,g=m,c=7,n=p
जातम् जन् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
अपि अपि pos=i
जनिष्यम् जनिष्य pos=a,g=m,c=2,n=s
वा वा pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
संप्रति सम्प्रति pos=i