Original

न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।इति संचुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥ ६३ ॥

Segmented

न पूर्वे न अपरे चक्रुः इदम् केचन मानवाः इति संचुक्रुशुः देवाः कृते कर्मणि दुष्करे

Analysis

Word Lemma Parse
pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
केचन कश्चन pos=n,g=m,c=1,n=p
मानवाः मानव pos=n,g=m,c=1,n=p
इति इति pos=i
संचुक्रुशुः संक्रुश् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
दुष्करे दुष्कर pos=a,g=n,c=7,n=s