Original

पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् ।तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥ ६२ ॥

Segmented

पिबन्त्यो दक्षिणाम् यस्य गङ्गा-स्रोतः समापिबन् तावतीः गा ददौ वीर उशीनर-सुतः ऽध्वरे

Analysis

Word Lemma Parse
पिबन्त्यो पा pos=va,g=f,c=1,n=p,f=part
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
गङ्गा गङ्गा pos=n,comp=y
स्रोतः स्रोतस् pos=n,g=n,c=2,n=s
समापिबन् समापा pos=v,p=3,n=p,l=lan
तावतीः तावत् pos=a,g=f,c=2,n=p
गा गो pos=n,g=,c=2,n=p
ददौ दा pos=v,p=3,n=s,l=lit
वीर वीर pos=n,g=m,c=1,n=s
उशीनर उशीनर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽध्वरे अध्वर pos=n,g=m,c=7,n=s