Original

दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् ।निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥ ६१ ॥

Segmented

दश-अश्वमेधान् आजह्रे सु अन्न-पान-आप्त-दक्षिणान् निरर्गलान् सर्वमेधान् पुत्र-वत् पालयन् प्रजाः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
आजह्रे आहृ pos=v,p=3,n=s,l=lit
सु सु pos=i
अन्न अन्न pos=n,comp=y
पान पान pos=n,comp=y
आप्त आप्त pos=a,comp=y
दक्षिणान् दक्षिणा pos=n,g=m,c=2,n=p
निरर्गलान् निरर्गल pos=a,g=m,c=2,n=p
सर्वमेधान् सर्वमेध pos=n,g=m,c=2,n=p
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p