Original

य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ।महता रथवंशेन मुख्यारिघ्नो महारथः ॥ ६० ॥

Segmented

य इमाम् पृथिवीम् कृत्स्नाम् चर्म-वत् समवेष्टयत् महता रथ-वंशेन मुख्य-अरि-घ्नः महा-रथः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
चर्म चर्मन् pos=n,comp=y
वत् वत् pos=i
समवेष्टयत् संवेष्टय् pos=v,p=3,n=s,l=lan
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
मुख्य मुख्य pos=a,comp=y
अरि अरि pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s