Original

उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् ।शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् ॥ ५९ ॥

Segmented

उत्सङ्ग इव संवृद्धम् द्रुपदस्य अस्त्र-वित्तमम् शैखण्डिनम् क्षत्रदेवम् के तम् द्रोणाद् अवारयन्

Analysis

Word Lemma Parse
उत्सङ्ग उत्सङ्ग pos=n,g=m,c=7,n=s
इव इव pos=i
संवृद्धम् संवृध् pos=va,g=m,c=2,n=s,f=part
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
वित्तमम् वित्तम pos=a,g=m,c=2,n=s
शैखण्डिनम् शैखण्डिन pos=n,g=m,c=2,n=s
क्षत्रदेवम् क्षत्रदेव pos=n,g=m,c=2,n=s
के pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan