Original

यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ॥ ५६ ॥

Segmented

यः पुत्रम् काशिराजस्य वाराणस्याम् महा-रथम् समरे स्त्रीषु गृध्यन्तम् भल्लेन अपहरत् रथात्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
काशिराजस्य काशिराज pos=n,g=m,c=6,n=s
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
गृध्यन्तम् गृध् pos=va,g=m,c=2,n=s,f=part
भल्लेन भल्ल pos=n,g=m,c=3,n=s
अपहरत् अपहृ pos=v,p=3,n=s,l=lan
रथात् रथ pos=n,g=m,c=5,n=s