Original

धनुष्मतां वरं शूरं सत्यसंधं महाबलम् ।द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् ॥ ५५ ॥

Segmented

धनुष्मताम् वरम् शूरम् सत्य-संधम् महा-बलम् द्रोणात् कः तम् नर-व्याघ्रम् युयुत्सुम् प्रत्यवारयत्

Analysis

Word Lemma Parse
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
वरम् वर pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
संधम् संधा pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
द्रोणात् द्रोण pos=n,g=m,c=5,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
युयुत्सुम् युयुत्सु pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan