Original

मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥ ५३ ॥

Segmented

मातृष्वसुः सुता वीराः पाण्डवानाम् जय-अर्थिनः तान् द्रोणम् हन्तुम् आयातान् के वीराः पर्यवारयन्

Analysis

Word Lemma Parse
मातृष्वसुः मातृष्वसृ pos=n,g=f,c=6,n=s
सुता सुत pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
आयातान् आया pos=va,g=m,c=2,n=p,f=part
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan