Original

भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः ॥ ५२ ॥

Segmented

भ्रातरः पञ्च कैकेया धार्मिकाः सत्य-विक्रमाः इन्द्रगोपक-वर्णाः च रक्त-वर्म-आयुध-ध्वजाः

Analysis

Word Lemma Parse
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
कैकेया कैकेय pos=n,g=m,c=1,n=p
धार्मिकाः धार्मिक pos=a,g=m,c=1,n=p
सत्य सत्य pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
इन्द्रगोपक इन्द्रगोपक pos=n,comp=y
वर्णाः वर्ण pos=n,g=m,c=1,n=p
pos=i
रक्त रक्त pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p