Original

शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः ।चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥ ५० ॥

Segmented

शताद् विशिष्टम् यम् युद्धे समपश्यन्त वृष्णयः चेकितानम् महा-इष्वासम् कः तम् द्रोणाद् अवारयत्

Analysis

Word Lemma Parse
शताद् शत pos=n,g=n,c=5,n=s
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
समपश्यन्त संपश् pos=v,p=3,n=p,l=lan
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan