Original

आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः ।निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥ ५ ॥

Segmented

आसनम् प्राप्य राजा तु मूर्च्छया अभिपरिप्लुतः निश्चेष्टो ऽतिष्ठत तदा वीज्यमानः समन्ततः

Analysis

Word Lemma Parse
आसनम् आसन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
निश्चेष्टो निश्चेष्ट pos=a,g=m,c=1,n=s
ऽतिष्ठत स्था pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वीज्यमानः वीजय् pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i