Original

क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः ।धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥ ४९ ॥

Segmented

क्षत्रंजयः क्षत्र-देवः क्षत्र-धर्मा च मानिनः धृष्टद्युम्न-आत्मजाः वीराः के तान् द्रोणाद् अवारयन्

Analysis

Word Lemma Parse
क्षत्रंजयः क्षत्रंजय pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
देवः देव pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
pos=i
मानिनः मानिन् pos=a,g=m,c=1,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan