Original

द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः ।यद्द्रोणमाद्रवन्संख्ये के वीरास्तानवारयन् ॥ ४७ ॥

Segmented

द्रौपदेया नर-व्याघ्राः समुद्रम् इव सिन्धवः यद् द्रोणम् आद्रवन् संख्ये के वीराः तान् अवारयन्

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
इव इव pos=i
सिन्धवः सिन्धु pos=n,g=m,c=1,n=p
यद् यत् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
आद्रवन् आद्रु pos=v,p=3,n=p,l=lan
संख्ये संख्य pos=n,g=n,c=7,n=s
के pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अवारयन् वारय् pos=v,p=3,n=p,l=lan