Original

तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा ।यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् ॥ ४६ ॥

Segmented

तरुणः तु अरुण-प्रख्यः सौभद्रः पर-वीर-हा यदा अभ्याद्रवत द्रोणम् तदा आसीत् वो मनः कथम्

Analysis

Word Lemma Parse
तरुणः तरुण pos=a,g=m,c=1,n=s
तु तु pos=i
अरुण अरुण pos=a,comp=y
प्रख्यः प्रख्या pos=n,g=m,c=1,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
यदा यदा pos=i
अभ्याद्रवत अभ्याद्रु pos=v,p=2,n=p,l=lan
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वो त्वद् pos=n,g=,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i