Original

वासुदेवसमं वीर्ये धनंजयसमं बले ।तेजसादित्यसदृशं बृहस्पतिसमं मतौ ॥ ४४ ॥

Segmented

वासुदेव-समम् वीर्ये धनञ्जय-समम् बले तेजसा आदित्य-सदृशम् बृहस्पति-समम् मतौ

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
धनञ्जय धनंजय pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
बले बल pos=n,g=n,c=7,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आदित्य आदित्य pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
मतौ मति pos=n,g=f,c=7,n=s