Original

यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात् ।यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा ॥ ४३ ॥

Segmented

यस्मिन्न् अभ्यधिका वीरे गुणाः सर्वे धनंजयात् यस्मिन्न् अस्त्राणि सत्यम् च ब्रह्मचर्यम् च नित्यदा

Analysis

Word Lemma Parse
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अभ्यधिका अभ्यधिक pos=a,g=m,c=1,n=p
वीरे वीर pos=n,g=m,c=7,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
pos=i
नित्यदा नित्यदा pos=i